B 373-31 Prātaḥsandhyāvidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 373/31
Title: Prātaḥsandhyāvidhi
Dimensions: 23.5 x 9.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1305
Remarks:
Reel No. B 373-31 Inventory No. 54773
Title Prātaḥsaṃdhyāvidhi
Subject Karmakāṇḍa
Language Sanskrit
Reference SSP, p. 92a, no. 3476
Manuscript Details
Script Newari
Material paper
State complete
Size 23.5 x 9.5 cm
Folios 8
Lines per Folio 9
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1305
Manuscript Features
Excerpts
«Beginning: »
❖ oṃ namaḥ śrīgaṇeśāya ||
atha mādhyandiniśākhīya yajurvvedāntarggata tikāra(!)sandhyopāsanavidhir likhyate || pūrvvābhimukho vā uttarābhimukho vā upaviśya hastau pādau prakṣālya vāmapāṇau sapiñjalān samūlān aharitān gokarṇamātrān kuśān kṛtvā dakṣiṇe yathokta pavitraṃ nidhāyakuśāsanādi āsane upaviśya tūṣṇīm ācamya || gāyatryā śikhābandhanaṃ ||
ūrdhvakeśī virūpākṣī māṃsaśoṇītabhakṣaṇī(!) ||
tiṣṭha devi śikhābaddhe cāmuṇḍe hyaparājite ||
iti mantreṇa śikhābandhanaṃ || || (fol. 1r1–6)
«End: »
tato(!) prātar arghya || oṃ ākṛṣṇēti mantrasya hiraṇyas tūpāṅgirasaṛṣiḥ triṣṭup chandaḥ sūryo devatā sūryyārghadāne viniyogaḥ || oṃ ākṛṣṇēna rajasā varttamāno niveśayannamṛtaṃ martyañ ca hiraṇya yena savitā rathenā devo [yā]ti bhuvanāni paśyan ||
stotra ||
ekaṃ(!)cakraṃ rathaṃ yasya divyaṃ kaṇaka(!)bhūṣitaṃ |
sa me bhavatu suprītaḥ padmahasto divākaraḥ ||
nyūnātiriktaṃ tat sarvaṃ paripūrṇam astu || || (fol. 8v1–5)
«Colophon: »
iti prātaḥsandhyā samāptā || ||
prātaḥsandhyā sanakṣatrā madhyāhne ravimastake |
aparāhṇe tu yā sandhyā ravinakṣatravarjjitā ||
ptar nābhau japaṃ kuryāt madhyāhne hṛdisaṃsthitaṃ |
aparāhne(!) tu nāsāgre trisaṃdhyājapalakṣaṇaṃ || (fol. 8v5–7)
Microfilm Details
Reel No. B 373/31
Date of Filming 01-12-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 07-08-2009
Bibliography